Original

स ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽम्बरे ।मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः ॥ २८ ॥

Segmented

स ताभ्याम् सहसा उत्पत्य विष्ठितो विमले ऽम्बरे मुद्गराभ्याम् महा-बाहुः वक्षसि अभिहतः कपिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताभ्याम् तद् pos=n,g=m,c=3,n=d
सहसा सहस् pos=n,g=n,c=3,n=s
उत्पत्य उत्पत् pos=vi
विष्ठितो विष्ठा pos=va,g=m,c=1,n=s,f=part
विमले विमल pos=a,g=n,c=7,n=s
ऽम्बरे अम्बर pos=n,g=n,c=7,n=s
मुद्गराभ्याम् मुद्गर pos=n,g=m,c=3,n=d
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
कपिः कपि pos=n,g=m,c=1,n=s