Original

तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि ।संजातरोषौ दुर्धर्षावुत्पेततुररिंदमौ ॥ २७ ॥

Segmented

तम् विरूपाक्ष-यूपाक्षौ दृष्ट्वा निपतितम् भुवि संजात-रोषौ दुर्धर्षौ उत्पेततुः अरिंदमौ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विरूपाक्ष विरूपाक्ष pos=n,comp=y
यूपाक्षौ यूपाक्ष pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
निपतितम् निपत् pos=va,g=m,c=2,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
संजात संजन् pos=va,comp=y,f=part
रोषौ रोष pos=n,g=m,c=1,n=d
दुर्धर्षौ दुर्धर्ष pos=a,g=m,c=1,n=d
उत्पेततुः उत्पत् pos=v,p=3,n=d,l=lit
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d