Original

ततस्तं मथिताष्टाश्वं रथं भग्नाक्षकूवरम् ।विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः ॥ २६ ॥

Segmented

विहाय न्यपतद् भूमौ दुर्धरः त्यक्त-जीवितः

Analysis

Word Lemma Parse
विहाय विहा pos=vi
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
दुर्धरः दुर्धर pos=n,g=m,c=1,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
जीवितः जीवित pos=n,g=m,c=1,n=s