Original

स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः ।निपपात महावेगो विद्युद्राशिर्गिराविव ॥ २५ ॥

Segmented

स दूरम् सहसा उत्पत्य दुर्धरस्य रथे हरिः निपपात महा-वेगः विद्युत्-राशिः गिरौ इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दूरम् दूर pos=a,g=n,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
उत्पत्य उत्पत् pos=vi
दुर्धरस्य दुर्धर pos=n,g=m,c=6,n=s
रथे रथ pos=n,g=m,c=7,n=s
हरिः हरि pos=n,g=m,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
विद्युत् विद्युत् pos=n,comp=y
राशिः राशि pos=n,g=m,c=1,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s
इव इव pos=i