Original

अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः ।चकार निनदं भूयो व्यवर्धत च वेगवान् ॥ २४ ॥

Segmented

अर्द्यमानः ततस् तेन दुर्धरेन अनिलात्मजः चकार निनदम् भूयो व्यवर्धत च वेगवान्

Analysis

Word Lemma Parse
अर्द्यमानः अर्दय् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
दुर्धरेन दुर्धर pos=n,g=m,c=3,n=s
अनिलात्मजः अनिलात्मज pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
निनदम् निनद pos=n,g=m,c=2,n=s
भूयो भूयस् pos=i
व्यवर्धत विवृध् pos=v,p=3,n=s,l=lan
pos=i
वेगवान् वेगवत् pos=a,g=m,c=1,n=s