Original

स कपिर्वारयामास तं व्योम्नि शरवर्षिणम् ।वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः ॥ २३ ॥

Segmented

स कपिः वारयामास तम् व्योम्नि शर-वर्षिणम् वृष्टिमन्तम् पयोद-अन्ते पयोदम् इव मारुतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
शर शर pos=n,comp=y
वर्षिणम् वर्षिन् pos=a,g=m,c=2,n=s
वृष्टिमन्तम् वृष्टिमत् pos=a,g=m,c=2,n=s
पयोद पयोद pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
पयोदम् पयोद pos=n,g=m,c=2,n=s
इव इव pos=i
मारुतः मारुत pos=n,g=m,c=1,n=s