Original

ततस्तु दुर्धरो वीरः सरथः सज्जकार्मुकः ।किरञ्शरशतैर्नैकैरभिपेदे महाबलः ॥ २२ ॥

Segmented

ततस् तु दुर्धरो वीरः स रथः सज्ज-कार्मुकः किरञ् शर-शतैः न एकैः अभिपेदे महा-बलः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
दुर्धरो दुर्धर pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
pos=i
रथः रथ pos=n,g=m,c=1,n=s
सज्ज सज्ज pos=a,comp=y
कार्मुकः कार्मुक pos=n,g=m,c=1,n=s
किरञ् कृ pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
pos=i
एकैः एक pos=n,g=n,c=3,n=p
अभिपेदे अभिपद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s