Original

स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः ।उत्पपात नदन्व्योम्नि दिशो दश विनादयन् ॥ २१ ॥

Segmented

स तैः पञ्चभिः आविद्धः शरैः शिरसि वानरः उत्पपात नदन् व्योम्नि दिशो दश विनादयन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
आविद्धः आव्यध् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
शिरसि शिरस् pos=n,g=n,c=7,n=s
वानरः वानर pos=n,g=m,c=1,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
नदन् नद् pos=va,g=m,c=1,n=s,f=part
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
विनादयन् विनादय् pos=va,g=m,c=1,n=s,f=part