Original

स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसं ।प्रघसं भासकर्णं च पञ्चसेनाग्रनायकान् ॥ २ ॥

Segmented

स विरूपाक्ष-यूपाक्षौ दुर्धरम् च एव राक्षसम् प्रघसम् भासकर्णम् च पञ्च-सेना-अग्र-नायकान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विरूपाक्ष विरूपाक्ष pos=n,comp=y
यूपाक्षौ यूपाक्ष pos=n,g=m,c=2,n=d
दुर्धरम् दुर्धर pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
प्रघसम् प्रघस pos=n,g=m,c=2,n=s
भासकर्णम् भासकर्ण pos=n,g=m,c=2,n=s
pos=i
पञ्च पञ्चन् pos=n,comp=y
सेना सेना pos=n,comp=y
अग्र अग्र pos=n,comp=y
नायकान् नायक pos=n,g=m,c=2,n=p