Original

तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः ।तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ॥ १९ ॥

Segmented

तम् समीक्ष्य एव ते सर्वे दिक्षु सर्वासु अवस्थिताः तैः तैः प्रहरणैः भीमैः अभिपेतुः ततस् ततस्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
अवस्थिताः अवस्था pos=va,g=m,c=1,n=p,f=part
तैः तद् pos=n,g=n,c=3,n=p
तैः तद् pos=n,g=n,c=3,n=p
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
भीमैः भीम pos=a,g=n,c=3,n=p
अभिपेतुः अभिपत् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
ततस् ततस् pos=i