Original

ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम् ।रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् ॥ १७ ॥

Segmented

ततस् तम् ददृशुः वीरा दीप्यमानम् महा-कपि रश्मिमन्तम् इव उद्यन्तम् स्व-तेजः-रश्मि-मालिनम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
वीरा वीर pos=n,g=m,c=1,n=p
दीप्यमानम् दीप् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
कपि कपि pos=n,g=m,c=2,n=s
रश्मिमन्तम् रश्मिमन्त् pos=n,g=m,c=2,n=s
इव इव pos=i
उद्यन्तम् उदि pos=va,g=m,c=2,n=s,f=part
स्व स्व pos=a,comp=y
तेजः तेजस् pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
मालिनम् मालिन् pos=a,g=m,c=2,n=s