Original

रथैश्च मत्तैर्नागैश्च वाजिभिश्च महाजवैः ।शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपचिता बलैः ॥ १६ ॥

Segmented

रथैः च मत्तैः नागैः च वाजिभिः च महा-जवैः शस्त्रैः च विविधैः तीक्ष्णैः सर्वैः च उपचिताः बलैः

Analysis

Word Lemma Parse
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
मत्तैः मद् pos=va,g=m,c=3,n=p,f=part
नागैः नाग pos=n,g=m,c=3,n=p
pos=i
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
जवैः जव pos=n,g=m,c=3,n=p
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
pos=i
विविधैः विविध pos=a,g=n,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=n,c=3,n=p
सर्वैः सर्व pos=n,g=n,c=3,n=p
pos=i
उपचिताः उपचि pos=va,g=m,c=1,n=p,f=part
बलैः बल pos=n,g=n,c=3,n=p