Original

ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ।समुत्पेतुर्महावेगा हुताशसमतेजसः ॥ १५ ॥

Segmented

ते स्वामि-वचनम् सर्वे प्रतिगृह्य महा-ओजसः समुत्पेतुः महा-वेगासः हुताश-सम-तेजसः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
स्वामि स्वामिन् pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रतिगृह्य प्रतिग्रह् pos=vi
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
समुत्पेतुः समुत्पत् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
हुताश हुताश pos=n,comp=y
सम सम pos=n,comp=y
तेजसः तेजस् pos=n,g=m,c=1,n=p