Original

तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे ।आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ॥ १४ ॥

Segmented

तथा अपि तु नय-ज्ञेन जयम् आकाङ्क्षता रणे आत्मा रक्ष्यः प्रयत्नेन युद्ध-सिद्धिः हि चञ्चला

Analysis

Word Lemma Parse
तथा तथा pos=i
अपि अपि pos=i
तु तु pos=i
नय नय pos=n,comp=y
ज्ञेन ज्ञ pos=a,g=m,c=3,n=s
जयम् जय pos=n,g=m,c=2,n=s
आकाङ्क्षता आकाङ्क्ष् pos=va,g=m,c=3,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
रक्ष्यः रक्ष् pos=va,g=m,c=1,n=s,f=krtya
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
युद्ध युद्ध pos=n,comp=y
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
हि हि pos=i
चञ्चला चञ्चल pos=a,g=f,c=1,n=s