Original

कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः ।भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे ॥ १३ ॥

Segmented

कामम् लोकाः त्रयः स इन्द्राः स सुर-असुर-मानवाः भवताम् अग्रतः स्थातुम् न पर्याप्ता रण-अजिरे

Analysis

Word Lemma Parse
कामम् कामम् pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
pos=i
सुर सुर pos=n,comp=y
असुर असुर pos=n,comp=y
मानवाः मानव pos=n,g=m,c=1,n=p
भवताम् भवत् pos=a,g=m,c=6,n=p
अग्रतः अग्रतस् pos=i
स्थातुम् स्था pos=vi
pos=i
पर्याप्ता पर्याप् pos=va,g=m,c=1,n=p,f=part
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s