Original

वाली च सह सुग्रीवो जाम्बवांश्च महाबलः ।नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः ॥ १० ॥

Segmented

वाली च जाम्बवान् च महा-बलः नीलः सेनापतिः च एव ये च अन्ये द्विविद-आदयः

Analysis

Word Lemma Parse
वाली वालिन् pos=n,g=m,c=1,n=s
pos=i
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
नीलः नील pos=n,g=m,c=1,n=s
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
द्विविद द्विविद pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p