Original

स शरान्वञ्चयामास तेषामाशुचरः कपिः ।रथवेगांश्च वीराणां विचरन्विमलेऽम्बरे ॥ ९ ॥

Segmented

स शरान् वञ्चयामास तेषाम् आशु-चरः कपिः रथ-वेगान् च वीराणाम् विचरन् विमले ऽम्बरे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p
वञ्चयामास वञ्चय् pos=v,p=3,n=s,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
आशु आशु pos=a,comp=y
चरः चर pos=a,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
वेगान् वेग pos=n,g=m,c=2,n=p
pos=i
वीराणाम् वीर pos=n,g=m,c=6,n=p
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
विमले विमल pos=a,g=n,c=7,n=s
ऽम्बरे अम्बर pos=n,g=n,c=7,n=s