Original

अवकीर्णस्ततस्ताभिर्हनूमाञ्शरवृष्टिभिः ।अभवत्संवृताकारः शैलराडिव वृष्टिभिः ॥ ८ ॥

Segmented

अवकीर्णः ततस् ताभिः हनूमाञ् शर-वृष्टिभिः अभवत् संवृत-आकारः शैलराड् इव वृष्टिभिः

Analysis

Word Lemma Parse
अवकीर्णः अवकृ pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
ताभिः तद् pos=n,g=f,c=3,n=p
हनूमाञ् हनुमन्त् pos=n,g=,c=1,n=s
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
संवृत संवृ pos=va,comp=y,f=part
आकारः आकार pos=n,g=m,c=1,n=s
शैलराड् शैलराज् pos=n,g=m,c=1,n=s
इव इव pos=i
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p