Original

सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः ।वृष्टिमन्त इवाम्भोदा विचेरुर्नैरृतर्षभाः ॥ ७ ॥

Segmented

सृजन्तो बाण-वृष्टिम् ते रथ-गर्जित-निःस्वनाः वृष्टिमन्त इव अम्भोदाः विचेरुः नैरृत-ऋषभाः

Analysis

Word Lemma Parse
सृजन्तो सृज् pos=va,g=m,c=1,n=p,f=part
बाण बाण pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
गर्जित गर्ज् pos=va,comp=y,f=part
निःस्वनाः निःस्वन pos=n,g=m,c=1,n=p
वृष्टिमन्त वृष्टिमत् pos=a,g=m,c=1,n=p
इव इव pos=i
अम्भोदाः अम्भोद pos=n,g=m,c=1,n=p
विचेरुः विचर् pos=v,p=3,n=p,l=lit
नैरृत नैरृत pos=a,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p