Original

ते परस्परसंघर्षास्तप्तकाञ्चनभूषणाः ।अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम् ॥ ६ ॥

Segmented

ते परस्पर-संघर्षाः तप्त-काञ्चन-भूषणाः अभिपेतुः हनूमन्तम् तोरण-स्थम् अवस्थितम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
परस्पर परस्पर pos=n,comp=y
संघर्षाः संघर्ष pos=n,g=m,c=1,n=p
तप्त तप् pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
भूषणाः भूषण pos=n,g=m,c=1,n=p
अभिपेतुः अभिपत् pos=v,p=3,n=p,l=lit
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
तोरण तोरण pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part