Original

जनन्यस्तास्ततस्तेषां विदित्वा किंकरान्हतान् ।बभूवुः शोकसंभ्रान्ताः सबान्धवसुहृज्जनाः ॥ ५ ॥

Segmented

जननी ताः ततस् तेषाम् विदित्वा किंकरान् हतान् बभूवुः शोक-सम्भ्रम् स बान्धव-सुहृद्-जनाः

Analysis

Word Lemma Parse
जननी जननी pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
ततस् ततस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
विदित्वा विद् pos=vi
किंकरान् किंकर pos=n,g=m,c=2,n=p
हतान् हन् pos=va,g=m,c=2,n=p,f=part
बभूवुः भू pos=v,p=3,n=p,l=lit
शोक शोक pos=n,comp=y
सम्भ्रम् सम्भ्रम् pos=va,g=f,c=1,n=p,f=part
pos=i
बान्धव बान्धव pos=n,comp=y
सुहृद् सुहृद् pos=n,comp=y
जनाः जन pos=n,g=m,c=1,n=p