Original

विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः ।भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाभवद्रथैः ॥ १५ ॥

Segmented

विनेदुः विस्वरम् नागा निपेतुः भुवि वाजिनः भग्न-नीड-ध्वज-छत्रैः भूः च कीर्णा अभवत् रथैः

Analysis

Word Lemma Parse
विनेदुः विनद् pos=v,p=3,n=p,l=lit
विस्वरम् विस्वर pos=a,g=n,c=2,n=s
नागा नाग pos=n,g=m,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
भुवि भू pos=n,g=f,c=7,n=s
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
भग्न भञ्ज् pos=va,comp=y,f=part
नीड नीड pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
छत्रैः छत्त्र pos=n,g=n,c=3,n=p
भूः भू pos=n,g=f,c=1,n=s
pos=i
कीर्णा कृ pos=va,g=f,c=1,n=s,f=part
अभवत् भू pos=v,p=3,n=s,l=lan
रथैः रथ pos=n,g=m,c=3,n=p