Original

ततस्तेष्ववपन्नेषु भूमौ निपतितेषु च ।तत्सैन्यमगमत्सर्वं दिशो दशभयार्दितम् ॥ १४ ॥

Segmented

ततस् तेषु अवपन्नेषु भूमौ निपतितेषु च तत् सैन्यम् अगमत् सर्वम् दिशो दश भय-अर्दितम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
अवपन्नेषु अवपद् pos=va,g=m,c=7,n=p,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
निपतितेषु निपत् pos=va,g=m,c=7,n=p,f=part
pos=i
तत् तद् pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
सर्वम् सर्व pos=n,g=n,c=1,n=s
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
भय भय pos=n,comp=y
अर्दितम् अर्दय् pos=va,g=n,c=2,n=s,f=part