Original

प्रममाथोरसा कांश्चिदूरुभ्यामपरान्कपिः ।केचित्तस्यैव नादेन तत्रैव पतिता भुवि ॥ १३ ॥

Segmented

प्रममाथ उरसा कांश्चिद् ऊरुभ्याम् अपरान् कपिः केचित् तस्य एव नादेन तत्र एव पतिता भुवि

Analysis

Word Lemma Parse
प्रममाथ प्रमथ् pos=v,p=3,n=s,l=lit
उरसा उरस् pos=n,g=n,c=3,n=s
कांश्चिद् कश्चित् pos=n,g=m,c=2,n=p
ऊरुभ्याम् ऊरु pos=n,g=m,c=3,n=d
अपरान् अपर pos=n,g=m,c=2,n=p
कपिः कपि pos=n,g=m,c=1,n=s
केचित् कश्चित् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
नादेन नाद pos=n,g=m,c=3,n=s
तत्र तत्र pos=i
एव एव pos=i
पतिता पत् pos=va,g=m,c=1,n=p,f=part
भुवि भू pos=n,g=f,c=7,n=s