Original

तलेनाभिहनत्कांश्चित्पादैः कांश्चित्परंतपः ।मुष्टिनाभ्यहनत्कांश्चिन्नखैः कांश्चिद्व्यदारयत् ॥ १२ ॥

Segmented

तलेन अभिहनत् कांश्चित् पादैः कांश्चित् परंतपः मुष्टिना अभ्यहनत् कांश्चिन् नखैः कांश्चिद् व्यदारयत्

Analysis

Word Lemma Parse
तलेन तल pos=n,g=n,c=3,n=s
अभिहनत् अभिहन् pos=v,p=3,n=s,l=lun
कांश्चित् कश्चित् pos=n,g=m,c=2,n=p
पादैः पाद pos=n,g=m,c=3,n=p
कांश्चित् कश्चित् pos=n,g=m,c=2,n=p
परंतपः परंतप pos=a,g=m,c=1,n=s
मुष्टिना मुष्टि pos=n,g=m,c=3,n=s
अभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
कांश्चिन् कश्चित् pos=n,g=m,c=2,n=p
नखैः नख pos=n,g=n,c=3,n=p
कांश्चिद् कश्चित् pos=n,g=m,c=2,n=p
व्यदारयत् विदारय् pos=v,p=3,n=s,l=lan