Original

स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् ।चकार हनुमान्वेगं तेषु रक्षःसु वीर्यवान् ॥ ११ ॥

Segmented

स कृत्वा निनदम् घोरम् त्रासय् ताम् महा-चमूम् चकार हनुमान् वेगम् तेषु रक्षःसु वीर्यवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
निनदम् निनद pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
त्रासय् त्रासय् pos=va,g=m,c=1,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
तेषु तद् pos=n,g=n,c=7,n=p
रक्षःसु रक्षस् pos=n,g=n,c=7,n=p
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s