Original

स तैः क्रीडन्धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते ।धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे ॥ १० ॥

Segmented

स तैः क्रीडन् धनुष्मद्भिः व्योम्नि वीरः प्रकाशते धनुष्मद्भिः यथा मेघैः मारुतः प्रभुः अम्बरे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
क्रीडन् क्रीड् pos=va,g=m,c=1,n=s,f=part
धनुष्मद्भिः धनुष्मत् pos=a,g=m,c=3,n=p
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
वीरः वीर pos=n,g=m,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
धनुष्मद्भिः धनुष्मत् pos=a,g=m,c=3,n=p
यथा यथा pos=i
मेघैः मेघ pos=n,g=m,c=3,n=p
मारुतः मारुत pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
अम्बरे अम्बर pos=n,g=n,c=7,n=s