Original

ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः ।निर्ययुर्भवनात्तस्मात्सप्त सप्तार्चिवर्चसः ॥ १ ॥

Segmented

ततस् ते राक्षस-इन्द्रेण चोदिता मन्त्रिणः सुताः निर्ययुः भवनात् तस्मात् सप्त सप्त-अर्चि-वर्चसः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
राक्षस राक्षस pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
चोदिता चोदय् pos=va,g=m,c=1,n=p,f=part
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=6,n=s
सुताः सुत pos=n,g=m,c=1,n=p
निर्ययुः निर्या pos=v,p=3,n=p,l=lit
भवनात् भवन pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
सप्त सप्तन् pos=n,g=n,c=1,n=s
सप्त सप्तन् pos=n,comp=y
अर्चि अर्चि pos=n,comp=y
वर्चसः वर्चस् pos=n,g=m,c=1,n=p