Original

चुकोप बाणाभिहतो राक्षसस्य महाकपिः ।ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम् ॥ ९ ॥

Segmented

चुकोप बाण-अभिहतः राक्षसस्य महा-कपिः ततः पार्श्वे ऽतिविपुलाम् ददर्श महतीम् शिलाम्

Analysis

Word Lemma Parse
चुकोप कुप् pos=v,p=3,n=s,l=lit
बाण बाण pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
ततः ततस् pos=i
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
ऽतिविपुलाम् अतिविपुल pos=a,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
महतीम् महत् pos=a,g=f,c=2,n=s
शिलाम् शिला pos=n,g=f,c=2,n=s