Original

तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् ।शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना ॥ ८ ॥

Segmented

तस्य तत् शुशुभे ताम्रम् शरेण अभिहतम् मुखम् शरदि इव अम्बुजम् फुल्लम् विद्धम् भास्कर-रश्मिना

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
ताम्रम् ताम्र pos=a,g=n,c=1,n=s
शरेण शर pos=n,g=m,c=3,n=s
अभिहतम् अभिहन् pos=va,g=n,c=1,n=s,f=part
मुखम् मुख pos=n,g=n,c=1,n=s
शरदि शरद् pos=n,g=f,c=7,n=s
इव इव pos=i
अम्बुजम् अम्बुज pos=n,g=n,c=1,n=s
फुल्लम् फुल्ल pos=a,g=n,c=1,n=s
विद्धम् व्यध् pos=va,g=n,c=1,n=s,f=part
भास्कर भास्कर pos=n,comp=y
रश्मिना रश्मि pos=n,g=m,c=3,n=s