Original

अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना ।बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ॥ ७ ॥

Segmented

अर्धचन्द्रेण वदने शिरसि एकेन कर्णिना बाह्वोः विव्याध नाराचैः दशभिः तम् कपि-ईश्वरम्

Analysis

Word Lemma Parse
अर्धचन्द्रेण अर्धचन्द्र pos=n,g=m,c=3,n=s
वदने वदन pos=n,g=n,c=7,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
एकेन एक pos=n,g=m,c=3,n=s
कर्णिना कर्णिन् pos=n,g=m,c=3,n=s
बाह्वोः बाहु pos=n,g=m,c=7,n=d
विव्याध व्यध् pos=v,p=3,n=s,l=lit
नाराचैः नाराच pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
कपि कपि pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s