Original

तं तोरणविटङ्कस्थं हनूमन्तं महाकपिम् ।जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ॥ ६ ॥

Segmented

तम् तोरण-विटङ्क-स्थम् हनूमन्तम् महा-कपि जम्बुमाली महा-बाहुः विव्याध निशितैः शरैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तोरण तोरण pos=n,comp=y
विटङ्क विटङ्क pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
कपि कपि pos=n,g=m,c=2,n=s
जम्बुमाली जम्बुमालिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p