Original

रथेन खरयुक्तेन तमागतमुदीक्ष्य सः ।हनूमान्वेगसंपन्नो जहर्ष च ननाद च ॥ ५ ॥

Segmented

रथेन खर-युक्तेन तम् आगतम् उदीक्ष्य सः हनूमान् वेग-सम्पन्नः जहर्ष च ननाद च

Analysis

Word Lemma Parse
रथेन रथ pos=n,g=m,c=3,n=s
खर खर pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
उदीक्ष्य उदीक्ष् pos=vi
सः तद् pos=n,g=m,c=1,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
वेग वेग pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
जहर्ष हृष् pos=v,p=3,n=s,l=lit
pos=i
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i