Original

तस्य विस्फारघोषेण धनुषो महता दिशः ।प्रदिशश्च नभश्चैव सहसा समपूर्यत ॥ ४ ॥

Segmented

तस्य विस्फार-घोषेण धनुषो महता दिशः प्रदिशः च नभः च एव सहसा समपूर्यत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
विस्फार विस्फार pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
धनुषो धनुस् pos=n,g=n,c=6,n=s
महता महत् pos=a,g=m,c=3,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
प्रदिशः प्रदिश् pos=n,g=f,c=1,n=p
pos=i
नभः नभस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
सहसा सहस् pos=n,g=n,c=3,n=s
समपूर्यत सम्पूरय् pos=v,p=3,n=s,l=lan