Original

धनुः शक्रधनुः प्रख्यं महद्रुचिरसायकम् ।विस्फारयाणो वेगेन वज्राशनिसमस्वनम् ॥ ३ ॥

Segmented

धनुः शक्र-धनुः-प्रख्यम् महद् रुचिर-सायकम् विस्फारयाणो वेगेन वज्र-अशनि-सम-स्वनम्

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,g=n,c=2,n=s
शक्र शक्र pos=n,comp=y
धनुः धनुस् pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
रुचिर रुचिर pos=a,comp=y
सायकम् सायक pos=n,g=n,c=2,n=s
विस्फारयाणो विस्फारय् pos=va,g=m,c=1,n=s,f=part
वेगेन वेग pos=n,g=m,c=3,n=s
वज्र वज्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्वनम् स्वन pos=n,g=n,c=2,n=s