Original

रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः ।महान्विवृत्तनयनश्चण्डः समरदुर्जयः ॥ २ ॥

Segmented

रक्त-माल्य-अम्बर-धरः स्रग्वी रुचिर-कुण्डलः महान् विवृत्त-नयनः चण्डः समर-दुर्जयः

Analysis

Word Lemma Parse
रक्त रक्त pos=a,comp=y
माल्य माल्य pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
स्रग्वी स्रग्विन् pos=a,g=m,c=1,n=s
रुचिर रुचिर pos=a,comp=y
कुण्डलः कुण्डल pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
विवृत्त विवृत् pos=va,comp=y,f=part
नयनः नयन pos=n,g=m,c=1,n=s
चण्डः चण्ड pos=a,g=m,c=1,n=s
समर समर pos=n,comp=y
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s