Original

स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्रे निहते महाबले ।अमात्यपुत्रानतिवीर्यविक्रमान्समादिदेशाशु निशाचरेश्वरः ॥ १९ ॥

Segmented

स रोष-संवर्तय्-ताम्र-लोचनः प्रहस्त-पुत्रे निहते महा-बले अमात्य-पुत्रान् अतिवीर्य-विक्रमान् समादिदेश आशु निशाचर-ईश्वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रोष रोष pos=n,comp=y
संवर्तय् संवर्तय् pos=va,comp=y,f=part
ताम्र ताम्र pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
प्रहस्त प्रहस्त pos=n,comp=y
पुत्रे पुत्र pos=n,g=m,c=7,n=s
निहते निहन् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
बले बल pos=n,g=m,c=7,n=s
अमात्य अमात्य pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अतिवीर्य अतिवीर्य pos=a,comp=y
विक्रमान् विक्रम pos=n,g=m,c=2,n=p
समादिदेश समादिस् pos=v,p=3,n=s,l=lit
आशु आशु pos=a,g=n,c=2,n=s
निशाचर निशाचर pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s