Original

जम्बुमालिं च निहतं किंकरांश्च महाबलान् ।चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः ॥ १८ ॥

Segmented

जम्बुमालिम् च निहतम् किंकरान् च महा-बलान् चुक्रोध रावणः श्रुत्वा कोप-संरक्त-लोचनः

Analysis

Word Lemma Parse
जम्बुमालिम् जम्बुमालिन् pos=n,g=m,c=2,n=s
pos=i
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
किंकरान् किंकर pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p
चुक्रोध क्रुध् pos=v,p=3,n=s,l=lit
रावणः रावण pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
कोप कोप pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s