Original

स हतस्तरसा तेन जम्बुमाली महारथः ।पपात निहतो भूमौ चूर्णिताङ्गविभूषणः ॥ १७ ॥

Segmented

स हतः तरसा तेन जम्बुमाली महा-रथः पपात निहतो भूमौ चूर्णित-अङ्ग-विभूषणः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
तरसा तरस् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
जम्बुमाली जम्बुमालिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
चूर्णित चूर्णय् pos=va,comp=y,f=part
अङ्ग अङ्ग pos=n,comp=y
विभूषणः विभूषण pos=n,g=m,c=1,n=s