Original

तस्य चैव शिरो नास्ति न बाहू न च जानुनी ।न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः ॥ १६ ॥

Segmented

तस्य च एव शिरो न अस्ति न बाहू न च जानुनी न धनुः न रथो न अश्वाः तत्र अदृश्यन्त न इषवः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
शिरो शिरस् pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
बाहू बाहु pos=n,g=m,c=1,n=d
pos=i
pos=i
जानुनी जानु pos=n,g=n,c=1,n=d
pos=i
धनुः धनुस् pos=n,g=n,c=1,n=s
pos=i
रथो रथ pos=n,g=m,c=1,n=s
pos=i
अश्वाः अश्व pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
pos=i
इषवः इषु pos=n,g=m,c=1,n=p