Original

अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः ।परिघं पातयामास जम्बुमालेर्महोरसि ॥ १५ ॥

Segmented

अतिवेगो ऽतिवेगेन भ्रामयित्वा बल-उत्कटः परिघम् पातयामास जम्बुमालेः महा-उरसि

Analysis

Word Lemma Parse
अतिवेगो अतिवेग pos=n,g=m,c=1,n=s
ऽतिवेगेन अतिवेग pos=n,g=m,c=3,n=s
भ्रामयित्वा भ्रामय् pos=vi
बल बल pos=n,comp=y
उत्कटः उत्कट pos=a,g=m,c=1,n=s
परिघम् परिघ pos=n,g=m,c=2,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
जम्बुमालेः जम्बुमालिन् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
उरसि उरस् pos=n,g=n,c=7,n=s