Original

स शरैः पूरिततनुः क्रोधेन महता वृतः ।तमेव परिघं गृह्य भ्रामयामास वेगितः ॥ १४ ॥

Segmented

स शरैः पूरित-तनुः क्रोधेन महता वृतः तम् एव परिघम् गृह्य भ्रामयामास वेगितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
पूरित पूरय् pos=va,comp=y,f=part
तनुः तनु pos=n,g=m,c=1,n=s
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
परिघम् परिघ pos=n,g=m,c=2,n=s
गृह्य ग्रह् pos=vi
भ्रामयामास भ्रामय् pos=v,p=3,n=s,l=lit
वेगितः वेगित pos=a,g=m,c=1,n=s