Original

भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् ।चिक्षेप सुबहून्बाणाञ्जम्बुमाली महाबलः ॥ १२ ॥

Segmented

भ्रामयन्तम् कपिम् दृष्ट्वा साल-वृक्षम् महा-बलम् चिक्षेप सु बहून् बाणाञ् जम्बुमाली महा-बलः

Analysis

Word Lemma Parse
भ्रामयन्तम् भ्रामय् pos=va,g=m,c=2,n=s,f=part
कपिम् कपि pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
साल साल pos=n,comp=y
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
बाणाञ् बाण pos=n,g=m,c=2,n=p
जम्बुमाली जम्बुमालिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s