Original

विपन्नं कर्म तद्दृष्ट्वा हनूमांश्चण्डविक्रमः ।सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ॥ ११ ॥

Segmented

विपन्नम् कर्म तद् दृष्ट्वा हनुमन्त् चण्ड-विक्रमः सालम् विपुलम् उत्पाट्य भ्रामयामास वीर्यवान्

Analysis

Word Lemma Parse
विपन्नम् विपद् pos=va,g=n,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
चण्ड चण्ड pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
सालम् साल pos=n,g=m,c=2,n=s
विपुलम् विपुल pos=a,g=m,c=2,n=s
उत्पाट्य उत्पाटय् pos=vi
भ्रामयामास भ्रामय् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s