Original

तरसा तां समुत्पाट्य चिक्षेप बलवद्बली ।तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ॥ १० ॥

Segmented

तरसा ताम् समुत्पाट्य चिक्षेप बल-वत् बली ताम् शरैः दशभिः क्रुद्धः ताडयामास राक्षसः

Analysis

Word Lemma Parse
तरसा तरस् pos=n,g=n,c=3,n=s
ताम् तद् pos=n,g=f,c=2,n=s
समुत्पाट्य समुत्पाटय् pos=vi
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
बल बल pos=n,comp=y
वत् वत् pos=i
बली बलिन् pos=a,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
राक्षसः राक्षस pos=n,g=m,c=1,n=s