Original

संदिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली ।जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ॥ १ ॥

Segmented

संदिष्टो राक्षस-इन्द्रेण प्रहस्तस्य सुतो बली जम्बुमाली महा-दंष्ट्रः निर्जगाम धनुः-धरः

Analysis

Word Lemma Parse
संदिष्टो संदिश् pos=va,g=m,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
प्रहस्तस्य प्रहस्त pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
जम्बुमाली जम्बुमालिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
दंष्ट्रः दंष्ट्र pos=n,g=m,c=1,n=s
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
धनुः धनुस् pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s