Original

न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥ ८ ॥

Segmented

न रावण-सहस्रम् मे युद्धे प्रतिबलम् भवेत् शिलाभिः तु प्रहरतः पादपैः च सहस्रशः

Analysis

Word Lemma Parse
pos=i
रावण रावण pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्रतिबलम् प्रतिबल pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
शिलाभिः शिला pos=n,g=f,c=3,n=p
तु तु pos=i
प्रहरतः प्रहृ pos=va,g=m,c=6,n=s,f=part
पादपैः पादप pos=n,g=m,c=3,n=p
pos=i
सहस्रशः सहस्रशस् pos=i