Original

दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।हनुमाञ्शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥ ७ ॥

Segmented

दासो ऽहम् कोसल-इन्द्रस्य रामस्य अक्लिष्ट-कर्मणः हनुमाञ् शत्रु-सैन्यानाम् निहन्ता मारुतात्मजः

Analysis

Word Lemma Parse
दासो दास pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
कोसल कोसल pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
रामस्य राम pos=n,g=m,c=6,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
हनुमाञ् हनुमन्त् pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
निहन्ता निहन्तृ pos=n,g=m,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s