Original

जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ ६ ॥

Segmented

जयति अतिबलः रामो लक्ष्मणः च महा-बलः राजा जयति सुग्रीवो राघवेन अभिपालितः

Analysis

Word Lemma Parse
जयति जि pos=v,p=3,n=s,l=lat
अतिबलः अतिबल pos=a,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
जयति जि pos=v,p=3,n=s,l=lat
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
राघवेन राघव pos=n,g=m,c=3,n=s
अभिपालितः अभिपालय् pos=va,g=m,c=1,n=s,f=part