Original

तस्यास्फोटितशब्देन महता श्रोत्रघातिना ।पेतुर्विहंगा गगनादुच्चैश्चेदमघोषयत् ॥ ५ ॥

Segmented

तस्य आस्फोटय्-शब्देन महता श्रोत्र-घातिना पेतुः विहंगा गगनाद् उच्चैः च इदम् अघोषयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आस्फोटय् आस्फोटय् pos=va,comp=y,f=part
शब्देन शब्द pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
श्रोत्र श्रोत्र pos=n,comp=y
घातिना घातिन् pos=a,g=m,c=3,n=s
पेतुः पत् pos=v,p=3,n=p,l=lit
विहंगा विहंग pos=n,g=m,c=1,n=p
गगनाद् गगन pos=n,g=n,c=5,n=s
उच्चैः उच्च pos=a,g=m,c=3,n=p
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अघोषयत् घोषय् pos=v,p=3,n=s,l=lan